पूर्वा पञ्चमी(21-6-2015) – पूर्वा पंचमी का माहात्म्य इस प्रकार दिया गया है कि ब्रह्मा की पुत्री शारदा बहुत दुविधा में थी कि वह कुमारी ही रहे या विवाह करे। यदि कुमारी रहती है तो उसमें मल –मूत्र से आविष्ट रहने, रजस्वला दोष होने का अवगुण है। यदि पत्नी बनती है तो उसमें भी गर्भ को पालने, मैथुन आदि का दोष है। जब शारदा ने पुरुषोत्तम मास की पूर्वा पंचमी की घोषणा सुनी तो उसने पुरुषोत्तम की भक्ति की। पुरुषोत्तम ने उससे वर मांगने को कहा। पुरुषोत्तम ने कहा कि वह कुमारीत्व और पत्नीत्व दोनों वर एकसाथ नहीं मांग सकती। या तो कुमारीत्व मांग ले या पत्नीत्व। अच्छा हो यदि वह पत्नी बन जाए। पत्नी बनकर भी उसे गर्भ धारण का दोष नहीं होगा। और प्रजा में वह कुमारी रूप में ही विचरण करेगी और वह कुमारी रजस्वला दोष से मुक्त होगी। इस प्रकार एक ओर तो वह सरस्वती रूप में पुरुषोत्तम की पत्नी है, दूसरी ओर कुमारी रूप में वाणी का रूप है।

     उपरोक्त माहात्म्य में रजस्वला दोष क्या होता है, यह ध्यान देने योग्य है। रज धूलि को कहते हैं। कोई वस्तु पिसती रहे, पिसती रहे तो वह रज या धूलि बन जाती है। अध्यात्म में इसका रूप यह है कि किसी पिण्ड का रजःकरण पापों के कारण होता है। यह अधिकतम अव्यवस्था की, अधिकतम एण्ट्रांपी की स्थिति है। इस स्थिति को सुधारकर इसे पुनः पिण्ड का रूप देना है। पिण्ड रूप देने का एक उपाय तो यह है कि पुरुष का वीर्य इस रज को प्राप्त हो जाए तो यह गर्भ का रूप धारण कर लेता है। लेकिन सरस्वती के संदर्भ में इस उपाय का आश्रय नहीं लिया गया है। यह विचारणीय है कि वाक् की वह स्थिति कैसे प्राप्त की जाए जहां हमारे विचार आदि पिण्ड रूप में रहें, रज रूप धारण न करें। अधिक मास का एक कृत्य मौन धारण करना भी होता है। अधिक मास के उद्यापन पर इस मौन व्रत को समाप्त किया जाता है और उद्यापन के रूप में घंटा आदि दान किए जाते हैं। अतः स्पष्ट है कि यदि वाक् संगीतमय हो तो रजः प्रवर्तन न्यूनतम होगा।

 

 श्रीनारायण उवाच 

 श्रूयतां च त्वया लक्ष्मि! शारदायाः कथा शुभा । अधिमासस्य पंचम्यां व्रतं कृत्वा च पूजनम् ।। १ ।।

 ऐश्वर्यमतुलं प्राप कौमार्य शाश्वतं च सा । राजस्वल्यविहीनत्वं प्रसारणं मुखे मुखे ।। २ ।।

 तथा वैकुण्ठनाथस्य पत्नीत्वं दिव्यमव्ययम् । अवाप शारदा लोके पूज्यतां पद्मजा यथा ।। ३ ।।

 पत्नीत्वे सति कौमार्ये कुमारीत्वे वधूत्वकम् । विरुद्धधर्मयोश्चास्यां स्थितिः श्रीहरितोषणात् ।। ४ ।।

 अधिमासबलोपेतां चमत्कारमयीं कथाम् । शृणु लक्ष्मि! महापुण्यां पुरुषोत्तममासिकीम् ।। ५ ।।

 ब्रह्मधामस्थिताऽनादिकृष्णनारायणांऽगतः । ब्रह्मविद्या शारदाख्या प्रकटीभूय सुन्दरी ।। ६ ।।

 वैराजलोकमागत्याऽऽज्ञया नारायणस्य सा । वैराजे लीनतां प्राप्य ब्रह्मविष्णुमहेश्वरैः ।। ७ ।।

 सहोत्पन्ना कन्यका सा वैराजी शारदा सुता । बहुकालं पितृगेहे वासं चक्रे कुमारिका ।। ८ ।।

 ब्रह्मज्ञानात्मिका नित्यं विचारयति वर्ष्मणि । यदर्थं ब्रह्मणा चाहमाविष्कृता तु देवता ।। ९ ।।

 वाङ्मयी वेधसः सृष्टौ स्थातुं प्रतिमुखं खलु । ततोऽहं वैधसी भूत्वा गच्छामि यदि सृष्टिषु ।। १० ।।

 कुमारी चेन्निवत्स्यामि ह्यशुद्धा चाप्यसंस्कृता । अस्पृश्या वै भविष्यामि सर्वैर्बहिष्कृता सदा ।। ११ ।।

 तदा तु मरणं तत्र शरणं मे भविष्यति । कुमारिकाशरीरं वै गर्भीयं पापकं हि तत् ।। १ २।।

 कस्यापि कर्मणो योग्यं भवत्येव न सर्वथा । मूत्रेन्द्रियप्रजन्माऽसौ मूत्रकुक्षौ प्रवर्धितः ।। १३।।

 मूत्रात्मजलमग्नोऽसौ मूत्रद्वारेण निर्गतः । बाल्येऽपि मलमूत्रात्माऽस्पृश्याऽशुद्धमलावृतः ।। १४।।

 यज्ञोपवीतसंस्कारहीनो देहः सदाऽशुचिः । अशुद्धकफफीतादिविकृतिपूत्तलात्मकः ।। १५।।

 कुमारिकास्थितौ नारीदेहः कथं शुभो भवेत् । विवाहकरणे शुद्धिर्नान्यथा तु कदाचन ।। १६ ।।

 विवाहोऽपि महादुःखप्रदः पुरुषवश्यता । मूत्रेन्द्रियपराधीनमालिन्यकर्मकारिता ।। १७।।

 मूत्रकुक्षौ गर्भवासो गर्भजन्ममलाक्तता । सूतकं सर्वथा चार्ते रक्तस्रावो मलान्वयः ।। १८।।

 मलमूत्रसमुत्पत्तिरपानानिलसंसृतिः । मालिन्यं सर्वथा पत्नीभावे मैथुनकर्मणि ।। १९।।

 तस्मात् पराश्रयः पत्नीभावोऽत्यधिकदुःखकृत् । किं कर्तव्यं क्व गन्तव्यं नारी कृता पराश्रया ।।।२ ० ।।

 नारीदेहः पराधीनः परभोग्यः परार्थकः । येन तादृक् कृतं पापं नारीतां सः प्रपद्यते ।।२१ ।।

 तन्न मया परनार्या भवितव्यमधीनया । एवं रजस्वलाधर्मो मालिन्यं पापकारकम् ।।२२।।

 नेष्यते येन तदपि पारवश्यं न मे भवेत् । मदिष्टं यदि नैव स्यान्मरिष्यामि न संशयः ।।२३।।।

 अमालिन्यं पवित्रत्वमराजस्वल्यमित्यपि । पत्नीधर्मविहीनत्वं कौमार्ये च यथा मम ।।२४।।

 शाश्वतं स्याद् यथा यत्नस्तथा कार्यो ह्यतः परम् । इति नित्यं चिन्तयाना मार्गयामास साधनम् ।।२५।।।

 शुश्राव दुन्दुभिं विष्णोरधिमासव्रताय वै । पुरुषोत्तममासस्य व्रतिनां वै मनोरथाः ।।२६।।

 परिपूर्णा भविष्यन्तीत्याह श्रीपुरुषोत्तमः । एककालं द्विकालं वा पूजयिष्यन्ति मां जनाः ।।२७।।

 नरो नारी च षण्ढो वा मत्कृपालेशतो हि सः । अलभ्यलाभवान् स्याच्च दास्ये सर्वं तदीप्सितम् ।।२८।।

 कुमारी शारदा वैराजस्य पुत्री प्रघोषणाम् । श्रुप्वाऽतिहर्षमापन्ना मनश्चक्रे व्रतार्चने ।।२९।।

 पञ्चम्यां सा तिथौ प्रातः शीघ्रं शीघ्रं समुत्थिता । श्रुत्वैवं दुन्दुभिं स्नात्वा ध्यात्वा मूर्ति हरेस्तथा ।।३० ।।

 पूजाद्रव्याणि दिव्यानि संगृह्य भवने स्वके । विष्णुं नारायणं देवं पूजयामास भावतः ।।३ १।।

 लक्ष्मीं नारायणं स्वर्णं श्रीहरिं पुरुषोत्तमम् । आवाह्यासनमास्तीर्य पाद्यार्घ्याचमनानि च ।।३२।।

 दत्वा पंचामृतैः कृष्णं स्नापयित्वा जलेन च । अमृतेन रसेनापि सुगन्धिद्रववस्तुभिः ।।३३।।

 सम्मर्द्य गात्रमुरुधा शृंगारमकरोत्ततः । अलंकारविभूषाश्च धारयित्वाऽम्बराणि च ।।३४।।

 प्रपूज्य कस्तूरिकाभिश्चन्दनाक्षतकुंकुमैः । तुलसीपुष्पमन्दारचम्पकैः परिपूज्य च ।।३५।।

 धूपदीपसुनैवेद्यैः फलैः पानैश्च चर्वणैः । ताम्बूलकैस्तोषयित्वाऽऽरार्त्रिकं त्वकरोत्ततः ।।३६।।

 प्रदक्षिणं स्तुतिं कृत्वा दण्डवत् प्रणनाम सा । क्षमाऽपराधं स्वाभीष्टं प्रार्थयत् सा कुमारिका ।।३७।।

 दुन्दुभिना प्रवक्तर्हे लक्ष्मीनारायण प्रभो । ब्रह्मगोलोकवैकुण्ठवासिन् श्रीपुरुषोत्तम ।। ३८।।

 सत्यं ददासि भक्ताय यथेष्टं व्रतकारिणे । तदा मह्यं तथा देहि यथाऽहं प्रवृणोमि तत्। ।। ३९।।

 कुमारीत्वं शाश्वतं मे राजस्वल्यं कदापि न । अशुद्धत्वं च मे मास्तु तथा सत्यपि मे पुनः ।।४० ।।

 पतिमत्त्वं सुमांगल्यं सौभाग्यं सर्वदाऽस्तु मे । सगर्भात्वं च मे मास्तु पत्नीत्वेऽपि कदाचन ।।४१ ।।

 एतद्वै दुर्लभं याचे विरुद्धं सर्वथा तनौ । यदि सत्यप्रवक्ता त्वं ह्येककालव्रते कृते ।।४२।।

 अधिमासे पूजिते चेद् ददासि देहि मे तथा । अन्यथा दुन्दुभिं देव मा प्रवादय चाऽनृतम् ।।४३ ।।

 छत्रं ददामि ते नाथ चामरेऽपि ददामि ते । पादुके ते प्रददामि शय्यां ददामि कोमलाम् ।।४४।।

 पादसंवाहनार्थाय मा ददामि समर्पिताम् । शरणागतपाल त्वं भक्तवाञ्च्छाप्रपूरक ।।४५ ।।

 पुष्पांजलिं गृहाणैनां करं गृहाण वा न वा । देहि मदर्थितं नाथ शाश्वतं सुखदं हि तत् ।।४६।।

 कुमारी नैव पत्नी स्यात् पत्नी स्यान्न कुमारिका । पत्नीत्वे बहवो दोषा मा स्पृशेयुश्च मां यथा ।।४७।।

 कुमारीत्वेऽपि ये दोषा मा स्पृशेयुश्च मां यथा । तथा देहि कृपानाथ सत्यार्थो दुन्दुभिर्यदि ।। ४८।।

 कर्तुं चाकर्तुमेवाप्यन्यथाकर्तुं प्रभोस्तव । किमप्यशक्यं नास्त्येवाऽन्यथा ते दुन्दुभिर्वृथा ।।४९।।

 इति स्तुत्वा फलैर्युक्तमर्घ्यं समर्प्य विष्णवे । अक्षतैर्वर्धयामास कुमारी शारदा ततः ।।५ ० ।।

 देवं तु दक्षिणां स्वीयसमर्पणात्मिकां हृदि । दत्वा विसर्जयामास ध्यायमाना नरायणम् ।।५ १ ।।

 तावन्नारायणो लक्ष्मीपतिः श्रीपुरुषोत्तमः । रमापतिर्हसन्मन्दं प्राविर्बभूव चाग्रतः ।।।५२।।

 दक्षदोष्णाऽभयदश्च वामेन मस्तके स्पृशन् । उवाच शारदं किन्ते मनस्यस्ति प्रकाशय ।।५३ ।।

 पूजया ते प्रसन्नोऽस्मि विश्वासव्रतचारिणि । सुभ्रु विश्वासपाशेन बद्धोऽस्मि सर्वदा त्वया ।।५४।।

 दातुं सर्वं समर्थोऽस्मि तथापि शृणु मे वचः । कुमारीत्वं च पत्नीत्वं नैकत्र क्वापि दृश्यते ।।५५।।

 अन्यतरं तयोस्तस्माद् वृणु तुभ्यं ददाम्यथ । कुमारीत्वं कलकाय लोके त्वाजीवनं भवेत् ।।५६।।

 तस्मात् पत्नीत्वमेवात्र वृणु सौभाग्यदं ददे । अन्यच्चापि च ते काम्यं ददामि वृणु कन्यके ।।५७।।

 स्त्रीराज्यं वा महद्राज्यं मायाराज्यं ददामि ते । विरुद्धं मा वृणु कन्ये ब्रूहि विचार्य मा चिरम् ।।५८।।

 इत्याश्रुत्य हरेर्वाक्यं शारदा प्राह केशवम् । भक्तेष्टपूरक स्वामिँस्तवोद्धोषान्मयाऽर्थितम् ।।।५९।।

 स्वसत्यरक्षणार्थाय यथेच्छसि तथा कुरु । नहि भक्ते त्वाग्रहः स्यादाग्रही नहि भक्तिमान् ।।६० ।।

 अहं तव प्रपन्नाऽस्मि भक्तचिन्तां हर प्रभो । तवाऽस्मि तव भक्ताऽस्मि पादयोः पतिता तव ।।६ १ ।।

 नारीदुःखानि मे मा स्युरिति भक्तेष्टमावह । इत्यर्थितश्च दृष्टश्च स्पृष्टो नतः कृतादरः ।।६२।।

 पूजितो भोजितस्तत्रात्यन्तप्रेम्णा विलोकितः । भक्तार्तिहा प्रभुः स्वभक्तायाः कृते व्यचिन्तयत्। ।।६३।।

 कथमस्या मनोभीष्टं प्रदातव्यं भवेदिति । कया रीत्या पूरणीयो भवेन्मनोरथोऽपि च ।।६४।।

 ददाम्यस्यै महासिद्धिं व्याप्यव्यापकरूपिणीम् । नैकरूपभवित्रीं च दिव्यां सिद्धिं ददामि ह ।।६५ ।।

 इति संकल्प्य भगवान् ददौ शंखजलं मुखे । तावत्सा सर्वसामर्थ्यनिधिरूपा बभूव वै ।।६६।।

 भगवाँस्तु ततः प्राह शारदे  शारदात्मिका । दिव्यरूपा मम पत्नी सदा वैकुण्ठवासिनी ।।६७।।

 गर्भादिदोषशून्या त्वं भवसीति विभावय । दत्तं मदीयपत्नीत्वं यौनमालिन्यवर्जितम् ।।६८।।

 मलमूत्राद्यनास्पृष्टं दिव्यं रूपं सदाऽस्तु ते । अथ रूपं द्वितीयं त्वं गृहाण वाङ्मयं प्रिये ।।६९।।

 कुमारीभावसम्पन्नं सरस्वतीस्वरूपकम् । ददामि तादृशं रूपं सुकुमारं तथा भव ।।७०।।

 गच्छ तेन स्वरूपेण वेधोद्वारा प्रजासु वै । व्यापकं ते स्वरूपं स्यां वाणीरूपं मुखे मुखे ।।७१ ।।

 कुमारीत्वं सदा तत्र स्वरूपे तेऽस्तु शारदे । अन्तर्मुखप्रचारित्वे त्वराजस्वल्यमस्तु ते ।।७२।।

 सात्त्विकत्वं कुमारीत्वं सर्वदा तत्तथाऽस्तु ते । अथ तृतीयरूपेग केनचित्सन्मिषेण वै ।।७३।।

 सरस्वती नदीरूपा त्वन्तर्जलप्रवाहिणी । अरजस्का कुमारी त्वं सदा तिष्ठतु शारदे ।।७४।।

 चाञ्चल्यं च बहिर्भावो राजस्वल्यं च माऽस्तु ते । पावित्र्यं सर्वदा तेऽस्तु ऋतुधर्मविवर्जनम् ।।७५।।।

 राजस्वल्यं विलीनं ते मालिन्यभाववर्जितम् । भवताच्छारदे! काऽप्यशुद्धिर्मास्तु त्वयि क्वचित् ।।७६ ।।

 सर्वैश्वर्यवती पूज्या लोकेषु व्यापिनी भव । लोकानां राजसं पापं मास्तु त्वयि सरस्वति! ।।७७।।

 बहिर्भावे त्वयि राजस्वल्यादि लोककृद् यदि । दृश्येत तद्दूषणं तु लोकानां न तु तत् त्वयि ।।७८।।

 राजस्वल्यकृतं पापं वक्तॄणां स्यादशुद्धता । पावित्र्यं सर्वदा तेऽस्तु सन्तु ते दिव्यसम्पदः ।।७९।।

 कुमारीत्वं च पत्नीत्वं तेऽस्तु शुद्धं यथेप्सितम् । मम पत्नी शारदा त्वं कुमारी ब्रह्मपुत्रिका ।।८० ।।

 सर्वं दत्तं मया तुभ्यं वद् त्वन्यत् किमिच्छसि । इत्युक्ता प्राह सा देवी मम पूजाकृतस्तु ये ।।८ १।।

 सरस्वत्याः शारदाया नद्या वाण्या उपासकाः । वैकुण्ठं ते समायान्तु स्वामिनस्ते प्रतापतः ।।।८२।।

 अधिमासस्य पञ्चम्यां प्रातः सम्पूज्य वै क्रमात् । नारायणं यथा प्राप्ताऽस्म्यहं पूर्णमनोरथा ।।८३।।।

 तथा ते पूजकाश्चाधिमासस्य पूजकास्तथा । नरा नार्यः समायान्तु वैकुण्ठं तव पादयोः ।।८४।।

 जन्ममृत्युजराव्याधिदुःखदारिद्र्यवर्जिंतम् । शाश्वतं सच्चिदानन्दसन्दोहमूर्तिराजितम् ।।८५।।

 तथास्त्विति प्राह कुर्वन् हरिदुन्दुभिघोषणाम् । सार्थका सत्यफलदां त्वाधिमासस्य पुष्टिदाम् ।।८६ ।।

 अधिमासोऽपि तां प्राह भक्ता ये या मयि त्वयि । तेषां तासां समुद्धर्ता त्वहं वै पुरुषोत्तमः ।।८७।।

 दोषहर्ता सुखदाता मनोऽभीष्टप्रदस्तथा । पावयिता सिद्धिदाता भवाम्येव न संशयः ।।८८।।

 शारदाया इदं प्रार्थ्य श्रोष्यन्ति ये तु दुर्लभम् । पठिष्यन्ति च वा तेषां दुर्लभं सुलभं भवेत् ।।८९।।

 अपतर्क्यं सुतर्क्यं  स्यादप्राप्यं प्राप्यतां व्रजेत् । अभाव्यं भाव्यतां यायादनिष्टं चेष्टतां व्रजेत् ।।९० ।।

 भुवि स्वर्गे तथाऽन्यत्र दुर्लभं सुलभं भवेत् । कृष्णनारायणः साक्षाल्लभ्येतान्यस्य का कथा ।।९ १ ।।

 नारायणः स्वकृपया ददात्यस्य वै बहु । अधिमासि कृतस्यात्राऽसंख्यफलं ददाति हि ।।९२।।

 लब्ध लक्ष्मि! यथा देव्या शारदाया विचित्रकम् । तथा विचित्रां भुक्तिं च मुक्तिं च लभतेऽर्चकः ।।९३ ।।

 जपो होमो व्रतं दानं ध्यानं माला तपः श्रुतम् । पञ्चम्यां तत्कृतं सहस्रादिगुणं भविष्यति ।।९४।।

 इत्युक्त्वा शारदां नीत्वा वैकुण्ठं हरिराययौ । सरस्वतीस्वरूपां तां प्राहिणोद् वैधसीं प्रजाम् ।। ९५।।

 अमालिन्यं पवित्रत्वमराजस्वल्यमित्यपि । पत्नीधर्माऽनभिभूतिः कौमार्ये चेति रक्षितम् ।। ९६ ।।

 इति श्रीलक्ष्मीनारायणीय संहितायां प्रथमे कृतयुगसन्ताने पुरुषोत्तममासमाहात्म्ये वैराजपुत्र्याः शारदाया अधिकमासपञ्चम्यां व्रतपूजनादिकरणेन नारायणपत्नीत्वं पवित्रत्वम् अराजस्वल्यं कुमारिकात्वम् अगर्भाकत्वं सरस्वतीता चेत्यादिप्राप्तिनिरूपणादिनामा सप्तनवत्यधिकद्विशततमोऽध्यायः ।। १.२९७ ।।