पुरुषोत्तम मास उत्तरा तृतीया (4-7-2015ई.)

लक्ष्मीनारायण संहिता में पुरुषोत्तम मास कृष्ण पक्ष तृतीया का माहात्म्य संक्षेप में इस प्रकार दिया गया है – सृष्टि के आरम्भ में ब्रह्मसविता नामक एक सम्राट था जिसकी पतिव्रता पत्नी का नाम भूरिशृंगा था। वह दोनों देवभक्त थे। चातुर्मास में राजा की ओर से सभी देवालयों में घृत का दीपक दिया जाता था, इसी प्रकार सभी जातियों में जो चमत्कारी विभूतियां थी, देवियां थी, तीर्थों के अधिदेवता थे, उन सभी में घृत का दीपक दिया जाता था। चातुर्मास में विप्रों, साधुओं, देवों, दीन, अनाथ, कृपणों के लिए भोजन, गायों के लिए ग्रास, शुनकों के लिए भोजन, पिपीलिकाओं के लिए पिष्ट अन्न आदि सब राजा की ओर से होता था। कृष्ण पूजा काल में उनके नृत्य को देखकर तुष्ट तो होते थे लेकिन कभी प्रकट नहीं हुए। राजा – रानी ने तृतीया तिथि को दुन्दुभि की घोषणा सुनी कि अधिक मास कृष्ण पक्ष की तृतीया को जो व्रत करेंगे, वह धर्म, काम, अर्थ, मोक्ष , पुत्र, पौत्र आददि सभी कुछ प्राप्त करेंगे। राजा – रानी ने व्रत किया । राजा ने कामना की कि चातुर्मास में दीप दान से मैं  सूर्य बनूं और पत्नी सहित तीन लोकों का नेत्रात्मा बनूं। राजा – रानी की पूजा, व्रत और चातुर्मास्य व्रत से भगवान् प्रकट हुए और कहा कि तुम त्रिलोक में महत्तम नेत्रस्थान चाहते हो, अतः मैं तुम्हें भार्या सहित आकाश का सूर्य बनाऊंगा। इतना कहकर वह अन्तर्धान हो गए। व्रत के अगले दिन राजा ने रानी सहित दानादि दिए। पुरुषोत्तम भिक्षु रूप धारण करके उनके सामने प्रकट हुए। राजा – रानी ने भिक्षु के चिह्नों से उन्हें पहचान लिया और समाधि में चले गए। ब्रह्मसवित्र ने एक सूर्य रूप गोला देखा जिसमें अपना तेजोमय रूप देखा। तथा भूरिशृंगा को संज्ञा रूप में अपनी पत्नी के रूप में देखा। इतने में हरि तिरोहित हो गए। उन्होंने समाधि से व्युत्थान किया तो आश्चर्यचकित हुए। कालान्तर में वह सूर्य और संज्ञा बने।

विवेचन

तृतीया तिथि सार्वत्रिक रूप से गौरी की तिथि मानी जाती है। यदि कृष्ण पक्ष की तृतीया है तो गौरी के भयंकर रूप – काली आदि की अर्चना की जाती है। गयाश्राद्ध के कृत्यों से संकेत मिलता है कि कृष्ण तृतीया तिथि को उन दोषों का मार्जन किया जाता है जो आरण्यक पशु का रूप हैं, जो अपनी प्रकृति बदलने का नाम ही नहीं लेते( द्वितीया तिथि तक उन दोषों का मार्जन हो चुकता है जिनका रूपांतरण संभव है)। अधिक मास कृष्ण पक्ष की तृतीया के वर्तमान माहात्म्य में ब्रह्मसविता नामक राजा का नाम लिया गया है। वैदिक साहित्य में सविता देव के यज्ञ का ब्रह्मा ऋत्विज बनने का उल्लेख है। ब्रह्मा ऋत्विज उसको बनाया जाता है जो यज्ञ के छिद्रों को जानता हो, उनका प्रायश्चित्त जानता हो, जो ब्रह्मिष्ठ हो। राजा ब्रह्मसविता को चातुर्मास आदि में चैत्य स्थानों पर, देवस्थानों पर दीपक जलाने में प्रसन्नता मिलती है। इसका कारण यह है कि चैत्य स्थानों के अधिपति देवता पापों का मार्जन करने में सहायक होंगे।

     माहात्म्य में उल्लेख आता है कि राजा ब्रह्मसविता नेत्रात्मा बनना चाहता है। वैदिक साहित्य में उल्लेख आता है कि तृतीया चिति का उच्चतम स्थान तीसरा नेत्र है। भ्रूमध्य से नीचे जो स्थान है, वह वायु का स्थान, अन्तरिक्ष माना जाता है। इस अन्तरिक्ष में तृतीय नेत्र रूपी सूर्य की किरणें आती हैं और इस पथ को पवित्र करती हैं। साधना की पहली स्थिति तो यह है कि स्थान – स्थान पर छोटी – छोटी ज्योतियां जलें। तृतीय नेत्र की ज्योति का स्थान सबसे अन्त में आता है। व्यवहार में क्या स्थिति है, यह अन्वेषणीय है, क्योंकि तृतीय नेत्र की ज्योति पर ध्यान केंद्रित करने का अभ्यास बहुतों को है।

     ब्रह्मसविता की पत्नी के रूप में भूरिशृङ्गा का उल्लेख आया है। ऋग्वेद में भूरिशृङ्गा का उल्लेख निम्नलिखित रूप से हुआ है –

ता वां वास्तून्युश्मसि गमध्यै यत्र गावो भूरिशृङ्गा अयासः ।

अत्राह तदुरुगायस्य वृष्णः परमं पदमव भाति भूरि ॥ - 1.154.6

इस ऋचा का विनियोग यूप को भूमि में स्थापित करते समय है। इसका अर्थ हुआ कि सविता देव की प्रेरणा होने पर अनायास बहुत से रूपों में बहुत से शकुन प्रकट होते हैं। उन सबको मिलकर एक संज्ञा बनना चाहिए।

    

श्रीनारायण उवाच-

श्रूयतां च त्वया लक्ष्मि! प्राक्कल्पस्य कथानकम् । सृष्ट्यारंभे भुवो भागे सम्राडासीज्जनाऽधिपः ।। १ ।।

 नाम्ना ब्रह्मसविताख्यस्तस्य पत्नी पतिव्रता । पतिधर्मपरा भक्ता भूरिशृंगाभिधाऽभवत् ।। २ ।।

 सेवते सा सदा कृष्णनारायणात्मकं पतिम् । दम्पती भगवद्भक्तौ गृहधर्मपरायणौ ।। ३ ।।

 कुर्वन्तौ दानधर्मादि सेवयन्तौ गुरून् जनान् । वर्तयन्तौ हरेर्मार्गे विष्णुसेवापरायणौ ।। ४ ।।

 अतिथीन् पूजयन्तौ च वृद्धेषु विनयान्वितौ । गवां सेवां प्रकुर्वन्तौ दयावन्तौ प्रजासु च ।। ५ ।।

 दीनानां दुःखहन्तारौ निर्धनानां प्रपोषकौ । सतां सेवां प्रकुर्वन्तौ दुष्टानां तु नियामकौ ।। ६ ।।

 आस्तां धर्मपरौ त्राणपरौ कष्टहरौ हि तौ । राजा ब्रह्मसवित्राख्यो नित्यं स्नात्वा नदीजले ।। ७ ।।

 सन्ध्यां जपं तथा होमं स्वाध्यायं स्म करोति वै । अन्नदानं वस्त्रदानं द्रव्यदानं करोति च ।। ८ ।।

 देवालयेषु देवानां दर्शनार्थं प्रगच्छति । नैवेद्यार्थे सुमिष्टान्नं फलाद्यर्पयति प्रधीः ।। ९ ।।

 योग्ये तु समये पूजां कारयत्येव भावतः । भोजयत्यतिथीन् विप्रान् साधून् साध्वीर्यतीन् मुनीन् ।। १० ।।

 ददाति दक्षिणां स्वर्णरूप्यात्मिकां सुतोषदाम् । अन्नसत्रेषु चान्नानि दापयत्यपि कोशतः ।। ११ ।।

 दासदासीप्रवर्गाणां शृणोति प्रार्थनां मुहुः । अपेक्षितं प्रदत्वैव सुखयत्यतिधर्मवान् ।। १२।।

 राज्ञी चापि तथा  देवान् पूजयत्यनिशं गृहे । दर्शनार्थं च देवानां प्रयाति यानमन्तरा ।। १३।।

 अनुपानच्चरणाभ्यां यात्रां करोति नित्यदा । जलं पत्रं फलं पुष्पं चन्दनं स्वर्णदक्षिणाम् ।। १४।।

 देवाय गुरवे दत्वा समागच्छति तद्गृहम् । भोजयित्वा जनान् भुंक्ते सा नृपोऽत्ति तथोत्तरम् ।। १५।।

 चातुर्मास्ये व्रतं राज्ञा गृहीतं घृतदीपकाः । दातव्या हरयेऽखण्डाः सर्वदेवालयेषु वै ।। १६।।

 सप्तद्वीपेषु खण्डेषु सामुद्रद्वीपकेषु च । यत्र यत्राऽभवन् देवालया राज्ये स्वके भुवि ।। १७।।

 परमेशावताराणामीश्वराणां च योगिनाम् । देवानां सर्वजातीनां चमत्कारात्मना तथा ।।१८।।

 विभूतीनां च तत्त्वानां देवीनां च चितां तथा । तीर्थानामधिदैवानां जडानां चेतनावताम् ।। १९।।

 चैत्यानां स्थावराणां च जंगमानां चमत्कृताम् । यत्र यत्राऽभवन् सुरक्ष्मालयास्तत्र तत्र च ।।।२०।।

 घृतदीपानखण्डान् स सुतेजस्कानकारयत् । स्वर्णपात्रेषु संशुद्धगोघृतानि सुवर्तिकाः ।।२१।।

 धारयित्वा प्रकाशं वै सर्वदेवेभ्य आददौ । तस्य राज्ये यदि कस्मैचिदप्यर्हसुराय चेत् ।।२२।।

 अनर्पितः प्रदीपश्चेज्जानात्ययं नृपस्तदा । सोपवासः सुवर्णानां सहस्रं च ददात्यपि ।।२३।।।

 उद्धोषयति सर्वत्र चातुर्मास्ये व्रतं मम । मम राज्ये तु सर्वत्र देवेभ्यो मम दीपकाः ।।२४।।

 प्रदेयाः पूजकैस्तीर्थजलेभ्यश्चैत्यशाखिने । देवालयेषु सर्वत्र भवन्तु मम दीपकाः ।।२५।।

 सर्वपर्वकार्तिकादौ भवन्त्वाकाशदीपकाः । गवां घृतेन मे श्रेष्ठज्योतींषि सन्तु सर्वथा । ।२६।।

 पञ्चामृताप्लवनं च देवानां मम भूयताम् । मिष्टान्नानि मम सन्तु देवेभ्यो विनिवेदने ।।२७।।

 उपचारास्तथा सन्तु सर्वथा मम षोडश । नवधा श्रीहरेर्भक्तिर्जायतां मत्प्रभोजितैः ।।२८।।

 चातुर्मास्ये तु शाकानि दुग्धानि च रसास्तथा । विप्राणां साधुसाध्वीनां देवानां भोजने मम । ।२९। ।

 दीनाऽनाथकृपणानां भोजनानि भवन्तु मे । गवां ग्रासाः शुनकादिग्राम्यादनानि सन्तु मे ।।३०।।

 कणान्नादिप्रदानं च पारावतादिपक्षिणाम् । पिपीलिकाप्रभृतीनां पिष्टाद्यन्नं समस्तु मे ।।३ १।।

 यज्ञानां कर्मणां सिद्धिः साधनैरस्तु मे तथा । आरार्त्रिकादिकं देवालयेषु चास्तु मेऽन्वहम् ।।३२।।

 जलदानं वस्त्रदानं ममास्तु वैभवात् सदा । स्वर्णरूप्यादिमुद्राणां प्रदानं चास्तु मे सदा ।।३३।।

 इत्येवं ब्रह्मसविता राजा प्राघोषयद् भुवि । भूरिशृंगा च तत्पत्नी चक्रे पत्या सह व्रतम् ।।३४।।

 नित्यं स्नात्वाऽर्चयति स्म श्रीकृष्णपुरुषोत्तमम् । मण्डपं कलीस्तम्भैः शोभितं तोरणादिभिः ।।३५।।

 कारयित्वा नवं नित्यं पूरयित्वा च मण्डलम् । सप्तधान्यमयं श्रेष्ठं सर्वतोभद्रनामकम् ।।३६।।

 कारयित्वा च सौवर्णीं मूर्तिं श्रीपौरुषोत्तमीम् । उपचारैर्बहुविधैः पुपूज बहुभावतः ।।३७।।

 मध्याह्ने भोजनं चापि षट्पंचाशद्विधं ददौ । सायं नीराजयित्वा च नृत्यति दासिकायुता ।।३८।।

 एवं करोत्यनुदिनं पुरुषोत्तमस्य, तोषाय मानमहतं विगणय्य राज्ञी ।

 कृष्णोऽपि नृत्यमवलोक्य सुकण्ठमिश्रं, तुष्टो भवत्यपि न दृष्टिपथं प्रयाति ।।३९।।

 दम्पती तौ तथावृत्तौ नित्यभक्तौ हरिप्रियौ । तृतीयायाः प्रगे त्वाकर्णयामासतुरैश्वरीम् ।।४०।।

 घोषणां दुन्दुभिप्रोक्तां महाश्चर्यकरीं यथा । शृण्वन्तु नागरास्तद्वदारण्यका दिवौकसः ।।४१।।

 नरा नार्यश्च शृण्वन्तु वच्मि श्रीपुरुषोत्तमः । ब्रह्मधामेश्वरः साक्षादधिमासाधिदैवतः ।।४२।।

 परपक्षतृतीयायां व्रतं तु श्रद्धयान्वितम् । करिष्यन्ति नरा नार्यो मम पूजनपूर्वकम् ।।४३।।

 एकभुक्तेन नक्तेन फलेनाऽयाचितेन वा । राजानो यदि वा राज्ञ्यः प्राप्स्यन्ति परमं पदम् ।।४४।।

 प्राप्स्यन्ति धर्मकामार्थमोक्षान् लोकानभीप्सितान् । पुत्रपौत्रादिवंशाँश्च कुलविस्तारसद्यशः ।।४५।।

 ऐश्वर्याणि समग्राणि प्राप्स्यन्ति मद्व्रतेन वै । गृह्णन्त्वेकदिवसस्य व्रतेन शाश्वतं सुखम् ।।४६ ।।

 परमौदार्यसम्पन्नो दास्येऽहं पुरुषोत्तमः । कृष्णनारायणः सर्वसम्पदामस्मि योजकः ।।४७।।

 अद्य भोजनदानेन दास्ये नवनिधीन् ध्रुवान् । अद्य सुवर्णदानेन दास्ये कुबेरगद्दिकाम् ।।४८।।

 अद्य रसप्रदानेन दास्ये वारुणसत्पदम् । अद्य रत्नप्रदानेन दास्ये सुरेन्द्रतां शुभाम् ।।४९।।

 अद्य पुण्यप्रदानेन दास्ये वै धर्मराजताम् । अद्य धनप्रदानेन दास्येऽष्टवसुविग्रहान् ।।५० ।।

 अद्य सर्वस्वदानेन दास्येऽष्टसिद्धिवैभवान् । अद्य दीपप्रदानेन दास्ये त्रिलोकनेत्रताम् ।।५ १ ।।

 अद्य पयःप्रदानेन दास्ये शीतामृतात्मताम् । अद्यान्नजलदानेन दास्ये साम्राज्यमर्थवत् ।।५२।।

 अद्य रथादिदानेन दास्ये स्वर्गविमानकम् । अद्य वस्त्रप्रदानेन दास्ये वार्ध्यम्बरा क्षितिम् ।।५३ ।।

 अद्य कन्यादिदानेन दास्ये सहस्रयोषितः । अद्य गवां प्रदानेन दास्ये पृथ्वीं रसान्विताम् ।।५४।।

 अद्य गृहप्रदानेन दास्ये ब्रह्माण्डगह्वरम् । अद्य फलप्रदानेन दास्ये कल्पद्रुमावलिम् । ।५५। ।

 अद्य भूषाप्रदानेन दास्ये स्वर्गं सुभूषितम् । अद्य मे पूजया दास्ये त्रिलोकिपूज्यतां सदा ।।५६ । ।

 यद्यदिच्छन्तु मे भक्तस्तत्तद् दास्ये न संशयः । दुन्दुभिस्त्वेवमाख्याय क्षणं मौनो बभूव ह । ।५७। ।

 राजा ब्रह्मसविता च भूरिशृंगा च तत्प्रिया । नत्वा तं दुन्दुभिं पूजां ददौ कृष्णप्रदूतकम् । ।५८। ।

 अधिमासे परपक्षे तृतीयायास्तु दम्पती । चकार व्रतमेकान्नं भुक्त्वा द्युमणिवाञ्च्छया । ।५९।।

 चातुर्मास्ये दीपदाने सूर्यो भवामि केशव । सपत्नीकस्त्रिलोकानां नेत्रात्मा संभवाम्यहम् । ।६ ० । ।

 एवं संकल्प्य राजाऽसौ तत्पत्नी चक्रतुर्व्रतम् । प्रातः स्नात्वा हरिं स्मृत्वा ध्यात्वेष्टरूपमुज्ज्वलम् । ।६ १ ।।

 मण्डपे मण्डले कृष्णनारायणं घटे शुभे । आरोप्याऽऽनर्चतुर्भक्त्या सौवर्णं पुरुषोत्तमम् । ।६२। ।

 पञ्चामृतैः शुद्धवार्भिः संस्नाप्याऽऽदिश्य चाम्बरे । भूषाः पुष्पाणि हाराद्यान् समर्पय्याऽथ चन्दनैः ।।६ ३ ।।

 धूपदीपादिभिर्देवं संपूज्याऽक्षतकुंकुमैः । षटपंऽचाशद्विधं त्वन्नं मिष्टं मृष्टं जलं फलम् ।। ६४।।

 अर्पयामासतुश्चोभौ भक्त्या श्रीपुरुषोत्तमम् । नीराजयामासतुश्च चक्रतुः सुप्रदक्षिणम् ।।६५ ।।

 दण्डवन्नमनं कृत्वा चक्रतुः स्तवनं ततः । पुष्पांजलिं ददतुश्च प्रार्थयामासतुः क्षमाम् ।।६६।।

 मध्याह्नेऽपि तथा सायं रात्रौ चक्रतुरर्चनम् । नृत्यं सजागरं तत्र चक्रतुर्बहुमानवैः ।।६७।।

 प्रादुर्बभूव भगवान् सर्वतेजोनिधिर्हरिः । पूजया च व्रतेनापि चातुर्मास्यव्रतेन च ।। ६८ ।।

 दीपदानेन सर्वत्र प्रसन्नोऽस्म्यतिभक्तितः । तवेष्टं यत् त्रिलोकानां नेत्रस्थानं महत्तमम् ।।६९।।

 दास्ये त्वम्बरसूर्यत्वं सभार्यस्त्वं रविर्भव । इत्याख्याय हरिस्तस्मात् स्थानादन्तर्हितोऽभवत् ।।७० ।।

 कृत्वा ब्रह्मसविता च नृत्यं प्रजागरं तथा । भूरिशृंगासहितः सः प्रातर्दानानि सन्ददौ ।।७ १ ।।

 मणिरत्नानि च गाश्च महिषीर्गजवाजिनः । अजाऽविकास्तथा स्वर्णरूप्यपात्राम्बराणि च ।।७२।।

 दासदासीश्च पर्यंकान् गृहाणि भवनानि च । क्षेत्राणि वाटिकाश्चैवोद्यानानि च वनानि च ।।७३ ।।

 अन्नानि कूपवापींश्च भूमिं कार्पासकानि च । कौशेयानि तथौर्णानि ददौ चानर्घ्यकाणि सः ।।७४।।

 ब्राह्मणीभ्यस्तु शृंगारवस्तूनि विविधानि च । यतिभ्यस्तु बृसीपात्रकमण्डल्वादिकानि च ।।७५।।

 गृहस्थेभ्यस्तु गार्हस्थ्ययोग्यवस्तूनि सन्ददौ । क्षुधितेभ्यो ददौ भोज्यं तृषितेभ्यो जलं ददौ ।।७६ ।।

 तत्तत्सुखार्थिकेभ्यः स ददौ तत्सुखसाधनम् । अर्थिभ्यः प्रददौ त्वर्थान् सर्वं ददौ तु शार्ङ्गिणे । ।७७ । ।

 एवं लक्ष्मि! कृतं ब्रह्मसवित्रा दानमुत्तमम् । कृतं तथैव च भूरिशृंगया पतिसम्मतम् । ।७८। ।

 भोजयित्वाऽथ साध्वादीन् भोक्तुं याति च दम्पती । तत्राऽऽयातस्तदा भिक्षुरूपः श्रीपुरुषोत्तमः । ।७९।।

 स्वर्णरेखात्मिका लक्ष्मीः राजते यस्य वक्षसि । पाण्डुराऽङ्कमयी श्रीश्च राजते सक्थ्नि वामके । ।८० । ।

 करे दक्षे ध्वजो मत्स्यः स्वस्तिकश्च धनुस्तथा । राजन्ते पद्मपत्राक्ष तेजःपरिधिकस्य वै । ।८ १ । ।

 दृष्ट्वा राज्ञी नृपो भिक्षुं ज्ञात्वांऽकैस्तु नरायणम् । भोजयित्वा पादसंवाहनं चक्रतुरादरात् । ।८२। ।

 तावद् द्वयोस्तत्र मूर्तौ जातः समाधिरान्तरः । दृष्टं ब्रह्मसवित्रा तु सूर्याख्यं गोलकं महत् । ।८३ । ।

 तत्र हिरण्मयं स्वस्य वर्ष्म दृष्टं परात्परम् । येन तेजोमयं सर्वं जगद् याति प्रकाशिताम् । ।८४। ।

 दृष्टं संज्ञास्वरूपं च स्वस्या वै भूरिशृंगया । हिरण्मयीं सूर्यपत्नीं दृष्ट्वा तुष्टिं जगाम सा ।।८५।।

 हरिस्तिरोभवत् तावदुत्थितौ तौ समाधितः । आश्चर्यचकितौ जातौ मेनाते पूर्णमानसौ । ।८६ । ।

 सेवेते स्म सदा कृष्णं प्रतीक्षेते स्म सूर्यताम् । तावद् बभूव कल्पस्य निधनं क्रमयोगतः । ।८७। ।

 राजा राज्ञी लयं यातौ प्राप्तौ सुदिव्यविग्रहौ । यानेन सूर्यकान्तेन ययतुश्च महस्स्तरम् ।।८८ । ।

 निशां तु क्षपयित्वा तौ कल्पादौ सर्जनान्वये । सूर्यरूपो बभूवाऽयं ब्रह्मसवितृभूपतिः । ।८ ९। ।

 तत्पत्नी भूरिशृंगा च बभूव विश्वकर्मजा । संज्ञानाम्नी सुता सा च पित्राऽर्पितांऽशुमालिने । । ९० । ।

 भूरिशृंगासवितारौ संज्ञासूर्यौ बभूवतुः । सर्वनेत्रप्रदौ देवौ कोऽन्यो लभेद् रवेः पदम् । । ९१ ।।

 इति प्राप्तौ परं स्थानं यावत्स्वर्गं प्रकाशते । दीपदानप्रभावेण तृतीयाया व्रतेन च । । ९२।।।

 तस्माद् दीपाः प्रदातव्या देवालयेषु .नित्यदा । अनन्धत्वं प्रकाशित्वं दिव्यत्वं तेन चाप्नुयात्। ।। ९३ ।।

 यथा ब्रह्मसविता स प्राप्तवान् सूर्यतां नृपः । श्रोतुर्वक्तुः कथायाश्च लाभो वै तादृशो भवेत् ।। ९ ४। ।

 इति ते कथितं लक्ष्मि! सूर्यनारायणीयकम् । आख्यानं परमं दिव्यं पावनं पुण्यदं हितम् ।। ९५ ।।

 इतिश्रीलक्ष्मीनारायणीयसहितायां प्रथमे कृतयुगसन्ताने पुरुषोत्तममासमाहात्म्ये पूर्वकल्पीयस्य ब्रह्मसवित्राख्यराज्ञो भूरिशृंगाख्यपत्नीसहितस्य द्वितीयपक्षतृतीयाया व्रतेन दीपादिविविधदानेन च सूर्यनारायणतायाः संज्ञा-भिधपन्नीप्राप्तिसहिताया लब्धिरितिनिरूपण-नामा दशाऽधिकत्रिशततमोऽध्यायः ।। १.३१० ।।